Śrīkoṣa
Chapter 20

Verse 20.264

देवेशस्तृप्यते चैव नात्र कार्या विचारणा ।
राजराष्ट्रविवृद्धिः स्यात् ग्रामादिषु तथैव च ॥ २०।२६४ ॥