Śrīkoṣa
Chapter 20

Verse 20.265

अर्चयेन्नान्यथा मोहादाभिचारकरो भवेत् ।
सा पूजा निष्फला चैव रोगवृद्धिर्भविष्यति ॥ २०।२६५ ॥