Śrīkoṣa
Chapter 20

Verse 20.267

समिधो मूलमन्त्रेण आज्यमाज्येन मन्त्रतः ।
चरुं पुरुषसूक्तेन प्रत्येकं षोडशाहुतीः ॥ २०।२६७ ॥