Śrīkoṣa
Chapter 20

Verse 20.268

हुत्वा हुत्वाग्निमध्ये तु साधको मन्त्रवित्तमः ।
शेषद्रव्याणि सर्वाणि पूर्वोक्तेनैव कारयेत् ॥ २०।२६८ ॥