Śrīkoṣa
Chapter 20

Verse 20.271

तालं तु कर्णिका प्रोक्तं तत्पादार्धतलं तथा ।
पादं तु तद्बहिः कुर्यात् तदन्ते वलयं भवेत् ॥ २०।२७१ ॥