Śrīkoṣa
Chapter 20

Verse 20.272

बलिपात्रं समाख्यातं ताम्रराजतहैमकम् ।
उत्तमाधममध्यं स्यात् विभवस्यानुरूपतः ॥ २०।२७२ ॥