Śrīkoṣa
Chapter 20

Verse 20.273

कारयेद्बलिपात्रं तु एकद्रव्येण शिल्पिना ।
आचार्यो ऽलङ्कृतः सम्यक् पात्रमादाय मण्डले ॥ २०।२७३ ॥