Śrīkoṣa
Chapter 20

Verse 20.276

लक्षणं चात्र सम्प्रोक्तं नित्यपूजोत्सवस्य तु ।
महोत्सवे न कुर्वीत चान्नपीठस्य चोपरि ॥ २०।२७६ ॥