Śrīkoṣa
Chapter 20

Verse 20.282

तण्डुलं च चरुं पुष्पं प्रातर्मध्याह्न एव च ।
प्रदोषे च बलिं कुर्यात् यथायोगक्रमेण तु ॥ २०।२८२ ॥