Śrīkoṣa
Chapter 20

Verse 20.283

अर्घ्यादि चाष्टमं दद्यात् मुखवासान्तमेव वा ।
दीपान्तं वा प्रदातव्यं स्वेन मन्त्रेण देशिकः ॥ २०।२८३ ॥