Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 20
Verse 20.284
Previous
Next
Original
अन्यपात्रे तु मन्त्रज्ञः चान्नं तोयसमन्वितम् ।
गन्धपुष्पसमायुक्तं स्वस्तिवाचनसंयुतम् ॥ २०।२८४ ॥
पीठे पीठे मुनिश्रेष्ठ बलिदानं समाचरेत् ।
शङ्खघोषसमायुक्तं धूपदीपसमन्वितम् ॥ २०।२८५ ॥
Previous Verse
Next Verse