Śrīkoṣa
Chapter 3

Verse 3.41

फट्कारान्तं महाहेतिं सुदर्शनमखण्डितम् ।
अस्त्रराजस्य मन्त्रो ऽयं श्रीकीर्तिजयदं परम् ॥ ३।४१ ॥