Śrīkoṣa
Chapter 20

Verse 20.286

शिष्यमभ्यर्च्य गन्धाद्यैः गरुडं संस्मरेत् स्वयम् ।
विद्यानामादिमन्त्रेण पात्रमुत्थापयेद्गुरुः ॥ २०।२८७ ॥