Śrīkoṣa
Chapter 20

Verse 20.289

यो मोहाद्बिम्बहीने तु बलिकर्मणि चेन्मुने (?) ।
तत्स्थानं निधनं याति तत्रस्था नरकं व्रजेत् ॥ २०।२९० ॥