Śrīkoṣa
Chapter 20

Verse 20.293

समिदाज्येन चरुणा प्रत्येकैकाहुतिं क्रमात् ।
हुत्वा स्वे स्वे तु जुहुयात् स्वाहान्तेन यथाक्रमम् ॥ २०।२९४ ॥