Śrīkoṣa
Chapter 20

Verse 20.297

परिवारान् समभ्यर्च्य यथापूर्वं प्रकल्पितम् ।
बलिभ्रमान्तं कृत्वा तु महापीठप्रदक्षिणम् ॥ २०।२९८ ॥