Śrīkoṣa
Chapter 20

Verse 20.299

विमानद्वारमासाद्य आर्घ्यं वा पुष्पमेव वा ।
दत्वा तन्मूर्तिमन्त्रेण गर्भागारे(-रं?) प्रवेशयेत् ॥ २०।३०० ॥