Śrīkoṣa
Chapter 20

Verse 20.301

बलिपात्रस्थितं पुष्पं ममाग्रे निक्षिपेद्बुधः ।
अन्नपीठं सतोयं च महापीठे विनिक्षिपेत् ॥ २०।३०२ ॥