Śrīkoṣa
Chapter 20

Verse 20.302

प्रक्षाल्य पादौ हस्तौ च आचम्य विधिना पुनः ।
न्यासं कृत्वा विधानेन मूर्तिमन्त्रेण पूर्ववत् ॥ २०।३०३ ॥