Śrīkoṣa
Chapter 3

Verse 3.43

वृक्ष लोकस्य शान्त्यर्थं गच्छ देवालयं शुभम् ।
देवत्वं यास्यते तत्र दाहच्छेदविवर्जितः ॥ ३।४३ ॥