Śrīkoṣa
Chapter 20

Verse 20.314

एवं सङ्क्षेपतः प्रोक्तो नित्योत्सवबलिभ्रमः ।
विशेषं चात्र वक्ष्यमि परार्थे बलिकर्मणि ॥ २०।३१५ ॥