Śrīkoṣa
Chapter 3

Verse 3.44

जलपुष्पप्रदानेन सुधूपैर्बलिभिस्तथा ।
लोकास्त्वां पूजयिष्यन्ति ततो यास्यसि निर्वृतिम् ॥ ३।४४ ॥