Śrīkoṣa
Chapter 20

Verse 20.315

शृणुष्वावहितो भूत्वा गुह्याद्गुह्यतरं मुने ।
इन्द्रादिलोकपालान् वा कल्ययेत् क्रमयोगतः ॥ २०।३१६ ॥