Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 20
Verse 20.316
Previous
Next
Original
एकावरणमार्गं चेत् परिवारबलिक्रमम् ।
प्रथमावरणे कुर्यात् विघ्नेशादीन् विवर्जयेत् ॥ २०।३१७ ॥
Previous Verse
Next Verse