Śrīkoṣa
Chapter 20

Verse 20.317

चण्डादिशर्वपर्यन्तं संस्थाप्य बलिमाचरेत् ।
पश्चाद्बलिं महापीठे संस्थाप्य प्रथमं मुने ॥ २०।३१८ ॥