Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 20
Verse 20.322
Previous
Next
Original
पुनः प्राकारमत्रैव कल्पितश्चेन्मुनीश्वर (?) ।
चण्डादीशावसानं तु प्रथमावरणे न्यसेत् ॥ २०।३२३ ॥
Previous Verse
Next Verse