Śrīkoṣa
Chapter 20

Verse 20.326

एवमेव बलिं कुर्यात् द्वितीयावरणालये ।
अर्घ्यावसानं पूवोक्तमार्गेण प्रथमे न्यसेत् ॥ २०।३२७ ॥