Śrīkoṣa
Chapter 20

Verse 20.327

विध्नेशादि(?)मुनिश्रेष्ठ प्रथमं(मे?) बलिमाचरेत् ।
प्रथमावरणे पश्चात् इन्द्रादीनां बलिं हरेत् ॥ २०।३२८ ॥