Śrīkoṣa
Chapter 20

Verse 20.328

तृतीयावरणे पश्चात् कुमुदादिबलिं हरेत् ।
तं बलिं मध्यममिदं पूर्वा पूर्वा गरीयसी (?) ॥ २०।३२९ ॥