Śrīkoṣa
Chapter 20

Verse 20.330

वृक्षमूले ऽद्रिमूले वा कुड्ये वात्र गुहान्तरे ।
किञ्चिदस्मिन् विशेषो ऽस्ति तत्क्रमं शृणु नारद ॥ २०।३३१ ॥