Śrīkoṣa
Chapter 20

Verse 20.332

तन्मध्ये शक्तिमावाह्य पात्रे पादुकसंयुते ।
अर्घ्यादिसप्तमं दत्वा पृथक् पाद्यादिभिः क्रमात् ॥ २०।३३३ ॥