Śrīkoṣa
Chapter 20

Verse 20.333

मण्डपं परितः कल्प्य परिवारान् विशेषतः ।
एकावरणमार्गेण मण्डपं भ्रामयेत् क्रमात् ॥ २०।३३४ ॥