Śrīkoṣa
Chapter 20

Verse 20.335

अन्यथाफलमाप्नोति कर्ता भर्ता च नश्यति ।
केवलं बलिदानं तु प्रवक्ष्यामि शृणु क्रमात् ॥ २०।३३६ ॥