Śrīkoṣa
Chapter 20

Verse 20.337

पूजयेन्मुनिशार्दूल गन्धपुष्पादिभिः क्रमात् ।
तद्द्वारे बलिरित्याहुरधमः परिपठ्यते ॥ २०।३३८ ॥