Śrīkoṣa
Chapter 20

Verse 20.338

उत्तमे ऽप्युत्तमं कुर्यात् मध्यमे मध्यमं कुरु ।
अधमे ऽप्यधमं कुर्यात् विभवस्यानुरूपतः ॥ २०।३३९ ॥