Śrīkoṣa
Chapter 20

Verse 20.342

एवं सक्षेपतः प्रोक्तो नित्योत्सवविधिर्मुने ।
साधकेच्छानुरूपेण कारयेदेकधात्र तु ॥ २०।३४३ ॥