Śrīkoṣa
Chapter 3

Verse 3.47

तं समादाय हस्ताभ्यां वृक्षं छिद्य(त्वा?)पुनः पुनः ।
एवं दारुमयं गृह्य वने वनचरैः सह ॥ ३।४७ ॥