Śrīkoṣa
Chapter 20

Verse 20.347

कुर्यात् स्वार्थे परार्थे च शैलबिम्बे विशेषतः ।
तथैव बालगेहस्य बिम्बस्य मुनिसत्तम ॥ २०।३४८ ॥