Śrīkoṣa
Chapter 20

Verse 20.348

आवाहनं विसर्गं तु न स्मरेच्छेषमाचरेत् ।
अशक्तो ऽनधिकारी वा स्वार्थं यः कारयत्यपि ॥ २०।३४९ ॥