Śrīkoṣa
Chapter 20

Verse 20.351

तेन(?) माल्यं च तद्द्रव्यं मम प्रीतिकरं शुभम् ।
तन्माल्यं चैव तद्द्रव्यं भक्तानां चैव दापयेत् ॥ २०।३५२ ॥