Śrīkoṣa
Chapter 20

Verse 20.353

काकश्वानादि(?)जन्तूनां पाषण्डीनां तथैव च ।
वेदविक्रयकानां च वेदनिन्दकमेव च (?) ॥ २०।३५४ ॥