Śrīkoṣa
Chapter 20

Verse 20.354

शूद्रान्नतत्पराणां च नास्तिकानां विशेषतः ।
एवमादीनि जातीनां(?) भक्षणार्थं न दापयेत् ॥ २०।३५५ ॥