Śrīkoṣa
Chapter 20

Verse 20.355

अविचारेण वा मोहात् दत्वा रौरवमाप्नुयात् ।
न लङ्घयीत निर्माल्यं ममापि पुरुषोत्तम ॥ २०।३५६ ॥