Śrīkoṣa
Chapter 20

Verse 20.356

यश्चेत्तु लङ्घयेत्(-ते?)मोहात् महान् दोषो भविष्यति ।
महारौरवमायाग्नौ निमग्नस्तत्र दोषभाक् ॥ २०।३५७ ॥