Śrīkoṣa
Chapter 20

Verse 20.358

दीक्षितानां तपस्वीनां वन्ध्यादिषु तथैव च ।
एवमादीनि भक्तानां(?)दापयेद्देवसन्निधौ ॥ २०।३५८ ॥