Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 21
Verse 21.1
Previous
Next
Original
एकविंशो ऽध्यायः
नारदः---
भगवन्ननयार्चनया सदृशं परमाप्तिकरं न हि पुम्स इति ।
अतिचापलगद्गदापि (-दयापि?) गिरा स्तुतिरस्ति किमभियत् स्वपराम् (?) ॥ २१।१ ॥
Previous Verse
Next Verse