Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 21
Verse 21.2
Previous
Next
Original
विष्वक्सेनः---
शृणु नारद मूर्तिनुतिं परमां परमेण ममाभिहितां गुरुणा ।
तव भक्तिमतः कथयिष्यामि (-याम्यधुना?) इह (त्विह?) तृप्यति को हि शुभेषु नरः ॥ २१।२ ॥
Previous Verse
Next Verse