Śrīkoṣa
Chapter 21

Verse 21.8

तत्फलं ते प्रवक्ष्यामि अधुना शृणु नारद ।
आयुरारोग्यदं(-कं?) चैव सायुज्यं लभते ध्रुवम् ॥ २१।८ ॥