Śrīkoṣa
Chapter 21

Verse 21.12

नारसिंहं समाराध्य भक्त्या परमया युतः ।
समस्तकामसंसिद्धो जयलक्ष्मीं समृच्छति ॥ २१।१२ ॥