Śrīkoṣa
Chapter 21

Verse 21.14

अर्च्य दाशरथिं राममायुः कीर्तिं सुखं यशः ।
अवाप्य काममखिलं विष्णुलोके महीयते ॥ २१।१४ ॥